Considerations To Know About bhairav kavach

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु



इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।

ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ಚ

सद्योजातस्तु मां read more पायात् सर्वतो देवसेवितः ॥

Report this wiki page